terça-feira, 29 de dezembro de 2020

Mantras para virada do ano 2020

Maṅgalācaraṇa

oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena
tasmai śrī-gurave namaḥ
śrī-caitanya-mano-’bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ
dadāti sva-padāntikam

Nasci em completa ignorância, mas meu mestre espiritual abriu meus olhos com o archote do conhecimento. Ofereço-lhe minhas respeitosas reverências.

Quando será que Śrīla Rūpa Gosvāmī Prabhupāda, que dentro deste mundo material aceitou como sua missão satisfazer o desejo do Senhor Caitanya, me dará refúgio sob seus pés de lótus?

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Ofereço minhas respeitosas reverências aos pés de lótus de meu mestre espiritual e aos pés de todos os vaiṣṇavas. Ofereço minhas respeitosas reverências aos pés de lótus de Śrīla Rūpa Gosvāmī e de seu irmão mais velho Sanātana Gosvāmī, bem como de Raghunātha Dāsa e Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa e Śrīla Jīva Gosvāmī. Ofereço minhas respeitosas reverências ao Senhor Kṛṣṇa Caitanya e ao Senhor Nityānanda, e também a Advaita Ācārya, Gadādhara, Śrīvāsa e aos demais associados. Ofereço minhas respeitosas reverências a Śrīmatī Rādhārāṇī e Śrī Kṛṣṇa, bem como a Suas companheiras Śrī Lalitā e Viśākhā.

he kṛṣṇa karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo ’stu te

Ó meu querido Kṛṣṇa, amigo dos aflitos e fonte da criação. Voce é o senhor das gopīs e o amante de Rādhārāṇī. Ofereço-Lhe minhas respeitosas reverências.

tapta-kāñcana-gaurāṅgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi
praṇamāmi hari-priye

Ofereço meus respeitos a Rādhārāṇī, cuja tonalidade corpórea lembra o ouro derretido e que é a rainha de Vṛndāvana. Filha do rei Vṛṣabhānu, voce é muito querida pelo Senhor Kṛṣṇa.

vāñchā-kalpa-tarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo
vaiṣṇavebhyo namo namaḥ

Ofereço minhas respeitosas reverências a todos os devotos vaiṣṇavas do Senhor. Exatamente como árvores dos desejos, eles podem satisfazer os desejos de todos, e estão cheios de compaixão pelas almas caídas.

śrī-kṛṣṇa-caitanya
rabhu-nityānanda
śrī-advaita gadādhara
rīvāsādi-gaura-bhakta-vṛnda

Ofereço minhas reverências a Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa e a todos os devotos na linha devocional.

hare kṛṣṇa hare kṛṣṇa
kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma
rāma rāma hare hare

om namo bhagavate vāsudevāya

Shri Nṛsimha Pranāma

(1)
namas te narasiḿhāya
prahlādāhlāda-dāyine
hiraṇyakaśipor vakṣaḥ-
śilā-ṭańka-nakhālaye
(2)
ito nṛsiḿhaḥ parato nṛsiḿho
yato yato yāmi tato nṛsiḿhaḥ
bahir nṛsiḿho hṛdaye nṛsiḿho
nṛsiḿham ādiḿ śaraṇaḿ prapadye


tava kara-kamala-vare nakham adbhuta-śṛńgaḿ
dalita-hiraṇyakaśipu-tanu-bhṛńgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare

(1)
Ofereço minhas reverências ao Senhor Narasimha, q traz alegria para Prahlada Maharaja e cujas unhas são como cinzéis no peito pétreo do demônio Hiranyakasipu.
(2)
O Senhor Nrsimha está aqui e também lá. Aonde quer que eu vá, o Senhor Nrsimha estará presente. Ele está no coração e também se situa externamente. Rendo-me ao Senhor Nrsimha, a origem de todas as coisas e o refúgio supremo.


Ó Kesava! Ó Senhor do Universo! Ó Senhor Hari, que assumiu a forma metade homem, metade leão! Todas as glórias a Ti! Assim como alguém pode facilmente esmagar uma vespa entre as unhas, da mesma forma, o corpo de Hiranyakasipu, um demônio parecido com uma vespa, foi dilacerado pelas maravilhosas unhas pontudas de Tuas belas mãos de lótus.

Gaṇeśa

jaya gaṇeśa deva jaya gaṇeśa

oṃ gaṁ gaṇapataye namaḥ

Sarasvatī

sarasvatī namas tubhyaṁ
varade kāma rūpiṇī
vidyārambhaṁ kariṣyāmi
siddhir bhavatu me sadā

Durgā

durgā ambā bhavānī jaya jaya
durgā ambā bhavānī

sankaṭa hāriṇī maṅgala kāriṇī
praṇava svarūpiṇī mātā jaya jaya

Śiva

oṃ namaḥ śivāya

oṃ tryambakaṃ yajāmahe 
sugandhiṃ puṣṭi-vardhanam
urvārukam iva bandhanān 
mṛtyor mukṣīya mā 'mṛtāt

Maṅgala mantra

lokāḥ samastāḥ sukhino bhavantu

Kṛṣṇa

kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa he
kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa he
kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa rakṣa mām
kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa kṛṣṇa pāhi
mām
rāma rāghava rāma rāghava rāma rāghava rakṣa mām
kṛṣṇa keśava kṛṣṇa keśava kṛṣṇa keśava pāhi mām